Friday 11 November 2016

झुकुझुकु झुकुझुकु अगिन गाडी




‬: झुकुझुकु झुकुझुकु अग्निशकटिका।


धूम्रशलाका गगने लिखिता।


धावन् वृक्ष :पश्याम मातुलग्रामं गच्छाम।।१।।


मातुलग्राम:अतीव विशाल :।


रजतसुवर्णानां तु प्रदेश :।


रम्यां शोभां पश्याम मातुलग्रामं गच्छाम।।२।।


मातुलो मम महाधनिक:।


सहस्ञचीनांशुकक्रेता।


प्रावरणानि गृह्णम मातुलग्रामं गच्छाम।।३।।


मातुलानि पाके निपुणा मम।


सततं मधुरं मिष्टान्नम्।


स्वादुअपूपान् खादाम मातुग्रामं गच्छाम।।४।।


झुक झुक झुक झुक आगीन गाड़ी ही कविता संस्कृत मधुन सादर

No comments:

Post a Comment